रविवार, 19 जुलाई 2020

क्या आप जानते हैं भगवान शिव के 1008 नाम

शिव सहस्र नामावली



ॐ स्थिराय नमः।


ॐ स्थाणवे नमः।


ॐ प्रभवे नमः।


ॐ भीमाय नमः।


ॐ प्रवराय नमः ।


ॐ वरदाय नमः ।


ॐ वराय नमः ।


ॐ सर्वात्मने नमः ।


ॐ सर्वविख्याताय नमः ।


ॐ सर्वस्मै नमः ॥ १० ॥


 


ॐ सर्वकराय नमः ।


ॐ भवाय नमः ।


ॐ जटिने नमः ।


ॐ चर्मिणे नमः ।


ॐ शिखण्डिने नमः ।


ॐ सर्वाङ्गाय नमः ।


ॐ सर्वभावनाय नमः ।


ॐ हराय नमः ।


ॐ हरिणाक्षाय नमः ।


ॐ सर्वभूतहराय नमः ॥ २० ॥


 


ॐ प्रभवे नमः ।


ॐ प्रवृत्तये नमः ।


ॐ निवृत्तये नमः ।


ॐ नियताय नमः ।


ॐ शाश्वताय नमः ।


ॐ ध्रुवाय नमः ।


ॐ श्मशानवासिने नमः ।


ॐ भगवते नमः ।


ॐ खचराय नमः ।


ॐ गोचराय नमः ॥ ३० ॥


 


ॐ अर्दनाय नमः ।


ॐ अभिवाद्याय नमः ।


ॐ महाकर्मणे नमः ।


ॐ तपस्विने नमः ।


ॐ भूतभावनाय नमः ।


ॐ उन्मत्तवेषप्रच्छन्नाय नमः ।


ॐ सर्वलोकप्रजापतये नमः ।


ॐ महारूपाय नमः ।


ॐ महाकायाय नमः ।


ॐ वृषरूपाय नमः ॥ ४० ॥


 


ॐ महायशसे नमः ।


ॐ महात्मने नमः ।


ॐ सर्वभूतात्मने नमः ।


ॐ विश्वरूपाय नमः ।


ॐ महाहणवे नमः ।


ॐ लोकपालाय नमः ।


ॐ अन्तर्हितत्मने नमः ।


ॐ प्रसादाय नमः ।


ॐ हयगर्धभये नमः ।


ॐ पवित्राय नमः ॥ ५० ॥


 


ॐ महते नमः ।


ॐनियमाय नमः ।


ॐ नियमाश्रिताय नमः ।


ॐ सर्वकर्मणे नमः ।


ॐ स्वयंभूताय नमः ।


ॐ आदये नमः ।


ॐ आदिकराय नमः ।


ॐ निधये नमः ।


ॐ सहस्राक्षाय नमः ।


ॐ विशालाक्षाय नमः ॥ ६० ॥


 


ॐ सोमाय नमः ।


ॐ नक्षत्रसाधकाय नमः ।


ॐ चन्द्राय नमः ।


ॐ सूर्याय नमः ।


ॐ शनये नमः ।


ॐ केतवे नमः ।


ॐ ग्रहाय नमः ।


ॐ ग्रहपतये नमः ।


ॐ वराय नमः ।


ॐ अत्रये नमः ॥ ७० ॥


 


ॐ अत्र्या नमस्कर्त्रे नमः ।


ॐ मृगबाणार्पणाय नमः ।


ॐ अनघाय नमः ।


ॐ महातपसे नमः ।


ॐ घोरतपसे नमः ।


ॐ अदीनाय नमः ।


ॐ दीनसाधकाय नमः ।


ॐ संवत्सरकराय नमः ।


ॐ मन्त्राय नमः ।


ॐ प्रमाणाय नमः ॥ ८० ॥


 


ॐ परमायतपसे नमः ।


ॐ योगिने नमः ।


ॐ योज्याय नमः ।


ॐ महाबीजाय नमः ।


ॐ महारेतसे नमः ।


ॐ महाबलाय नमः ।


ॐ सुवर्णरेतसे नमः ।


ॐ सर्वज्ञाय नमः ।


ॐ सुबीजाय नमः ।


ॐ बीजवाहनाय नमः ॥ ९० ॥


 


ॐ दशबाहवे नमः ।


ॐ अनिमिशाय नमः ।


ॐ नीलकण्ठाय नमः ।


ॐ उमापतये नमः ।


ॐ विश्वरूपाय नमः ।


ॐ स्वयंश्रेष्ठाय नमः ।


ॐ बलवीराय नमः ।


ॐ अबलोगणाय नमः ।


ॐ गणकर्त्रे नमः ।


ॐ गणपतये नमः ॥ १०० ॥


 


ॐ दिग्वाससे नमः ।


ॐ कामाय नमः ।


ॐ मन्त्रविदे नमः ।


ॐ परमाय मन्त्राय नमः ।


ॐ सर्वभावकराय नमः ।


ॐ हराय नमः ।


ॐ कमण्डलुधराय नमः ।


ॐ धन्विने नमः ।


ॐ बाणहस्ताय नमः ।


ॐ कपालवते नमः ॥ ११० ॥


 


ॐ अशनये नमः ।


ॐ शतघ्निने नमः ।


ॐ खड्गिने नमः ।


ॐ पट्टिशिने नमः ।


ॐ आयुधिने नमः ।


ॐ महते नमः ।


ॐ स्रुवहस्ताय नमः ।


ॐ सुरूपाय नमः ।


ॐ तेजसे नमः ।


ॐ तेजस्कराय निधये नमः ॥ १२० ॥


ॐ उष्णीषिणे नमः ।


ॐ सुवक्त्राय नमः ।


ॐ उदग्राय नमः ।


ॐ विनताय नमः ।


ॐ दीर्घाय नमः ।


ॐ हरिकेशाय नमः ।


ॐ सुतीर्थाय नमः ।


ॐ कृष्णाय नमः ।


ॐ शृगालरूपाय नमः ।


ॐ सिद्धार्थाय नमः ॥ १३० ॥


 


ॐ मुण्डाय नमः ।


ॐ सर्वशुभङ्कराय नमः ।


ॐ अजाय नमः ।


ॐ बहुरूपाय नमः ।


ॐ गन्धधारिणे नमः ।


ॐ कपर्दिने नमः ।


ॐ उर्ध्वरेतसे नमः ।


ॐ ऊर्ध्वलिङ्गाय नमः ।


ॐ ऊर्ध्वशायिने नमः ।


ॐ नभस्थलाय नमः ॥ १४० ॥


 


ॐ त्रिजटिने नमः ।


ॐ चीरवाससे नमः ।


ॐ रुद्राय नमः ।


ॐ सेनापतये नमः ।


ॐ विभवे नमः ।


ॐ अहश्चराय नमः ।


ॐ नक्तंचराय नमः ।


ॐ तिग्ममन्यवे नमः ।


ॐ सुवर्चसाय नमः ।


ॐ गजघ्ने नमः ॥ १५० ॥


 


ॐ दैत्यघ्ने नमः ।


ॐ कालाय नमः ।


ॐ लोकधात्रे नमः ।


ॐ गुणाकराय नमः ।


ॐ सिंहशार्दूलरूपाय नमः ।


ॐ आर्द्रचर्माम्बरावृताय नमः ।


ॐ कालयोगिने नमः ।


ॐ महानादाय नमः ।


ॐ सर्वकामाय नमः ।


ॐ चतुष्पथाय नमः ॥ १६० ॥


 


ॐ निशाचराय नमः ।


ॐ प्रेतचारिणे नमः ।


ॐ भूतचारिणे नमः ।


ॐ महेश्वराय नमः ।


ॐ बहुभूताय नमः ।


ॐ बहुधराय नमः ।


ॐ स्वर्भानवे नमः ।


ॐ अमिताय नमः ।


ॐ गतये नमः ।


ॐ नृत्यप्रियाय नमः ॥ १७० ॥


 


ॐ नित्यनर्ताय नमः ।


ॐ नर्तकाय नमः ।


ॐ सर्वलालसाय नमः ।


ॐ घोराय नमः ।


ॐ महातपसे नमः ।


ॐ पाशाय नमः ।


ॐ नित्याय नमः ।


ॐ गिरिरुहाय नमः ।


ॐ नभसे नमः ।


ॐ सहस्रहस्ताय नमः ॥ १८० ॥


 


ॐ विजयाय नमः ।


ॐ व्यवसायाय नमः ।


ॐ अतन्द्रिताय नमः ।


ॐ अधर्षणाय नमः ।


ॐ धर्षणात्मने नमः ।


ॐ यज्ञघ्ने नमः ।


ॐ कामनाशकाय नमः ।


ॐ दक्ष्यागपहारिणे नमः ।


ॐ सुसहाय नमः ।


ॐ मध्यमाय नमः ॥ १९० ॥


 


ॐ तेजोपहारिणे नमः ।


ॐ बलघ्ने नमः ।


ॐ मुदिताय नमः ।


ॐ अर्थाय नमः ।


ॐ अजिताय नमः ।


ॐ अवराय नमः ।


ॐ गम्भीरघोषय नमः ।


ॐ गम्भीराय नमः ।


ॐ गम्भीरबलवाहनाय नमः ।


ॐ न्यग्रोधरूपाय नमः ॥ २०० ॥


 


ॐ न्यग्रोधाय नमः ।


ॐ वृक्षकर्णस्थिताय नमः ।


ॐ विभवे नमः ।


ॐ सुतीक्ष्णदशनाय नमः ।


ॐ महाकायाय नमः ।


ॐ महाननाय नमः ।


ॐ विश्वक्सेनाय नमः ।


ॐ हरये नमः ।


ॐ यज्ञाय नमः ।


ॐ संयुगापीडवाहनाय नमः ॥ २१० ॥


 


ॐ तीक्षणातापाय नमः ।


ॐ हर्यश्वाय नमः ।


ॐ सहायाय नमः ।


ॐ कर्मकालविदे नमः ।


ॐ विष्णुप्रसादिताय नमः ।


ॐ यज्ञाय नमः ।


ॐ समुद्राय नमः ।


ॐ बडवामुखाय नमः ।


ॐ हुताशनसहायाय नमः ।


ॐ प्रशान्तात्मने नमः ॥ २२० ॥


 


ॐ हुताशनाय नमः ।


ॐ उग्रतेजसे नमः ।


ॐ महातेजसे नमः ।


ॐ जन्याय नमः ।पप


ॐ विजयकालविदे नमः ।पपपप


ॐ ज्योतिषामयनाय नमः ।


ॐ सिद्धये नमः ।प


ॐ सर्वविग्रहाय नमः ।प


ॐ शिखिने नमः ।


ॐ मुण्डिने नमः ॥ २३० ॥



ॐ जटिने नमः ।


ॐ ज्वलिने नमः ।


ॐ मूर्तिजाय नमः ।


ॐ मूर्धजाय नमः ।प


ॐ बलिने नमः ।


ॐ वैनविने नमः ।


ॐ पणविने नमः ।


ॐ तालिने नमः ।


ॐ खलिने नमः ।


ॐ कालकटङ्कटाय नमः ॥ २४० ॥


 


ॐ नक्षत्रविग्रहमतये नमः ।


ॐ गुणबुद्धये नमः ।


ॐ लयाय नमः ।


ॐ अगमाय नमः ।


ॐ प्रजापतये नमः ।


ॐ विश्वबाहवे नमः ।


ॐ विभागाय नमः ।


ॐ सर्वगाय नमः ।


ॐ अमुखाय नमः ।


ॐ विमोचनाय नमः ॥ २५० ॥


 


ॐ सुसरणाय नमः ।


ॐ हिरण्यकवचोद्भवाय नमः ।


ॐ मेढ्रजाय नमः ।प


ॐ बलचारिणे नमः ।


ॐ महीचारिणे नमः ।


ॐ स्रुताय नमः ।


ॐ सर्वतूर्यविनोदिने नमः ।


ॐ सर्वतोद्यपरिग्रहाय नमः ।


ॐ व्यालरूपाय नमः ।


ॐ गुहावासिने नमः ॥ २६० ॥


 


ॐ गुहाय नमः ।


ॐ मालिने नमः ।


ॐ तरङ्गविदे नमः ।


ॐ त्रिदशाय नमः ।


ॐ त्रिकालधृते नमः ।


ॐ कर्मसर्वबन्धविमोचनाय नमः ।


ॐ असुरेन्द्राणांबन्धनाय नमः ।


ॐ युधि शत्रुविनाशनाय नमः ।


ॐ साङ्ख्यप्रसादाय नमः ।


ॐ दुर्वाससे नमः ॥ २७० ॥


 


ॐ सर्वसाधिनिषेविताय नमः ।


ॐ प्रस्कन्दनाय नमः ।


ॐ यज्ञविभागविदे नमः ।


ॐ अतुल्याय नमः ।


ॐ यज्ञविभागविदे नमः ।


ॐ सर्ववासाय नमः ।


ॐ सर्वचारिणे नमः ।


ॐ दुर्वाससे नमः ।


ॐ वासवाय नमः ।


ॐ अमराय नमः ॥ २८० ॥


 


ॐ हैमाय नमः ।


ॐ हेमकराय नमः ।


ॐ निष्कर्माय नमः ।


ॐ सर्वधारिणे नमः ।


ॐ धरोत्तमाय नमः ।


ॐ लोहिताक्षाय नमः ।


ॐ माक्षाय नमः ।


ॐ विजयक्षाय नमः ।


ॐ विशारदाय नमः ।


ॐ संग्रहाय नमः ॥ २९० ॥


 


ॐ निग्रहाय नमः ।


ॐ कर्त्रे नमः ।


ॐ सर्पचीरनिवासनाय नमः ।


ॐ मुख्याय नमः ।


ॐ अमुख्याय नमः ।


ॐ देहाय नमः ।


ॐ काहलये नमः ।


ॐ सर्वकामदाय नमः ।


ॐ सर्वकालप्रसादये नमः ।


ॐ सुबलाय नमः ॥ ३०० ॥


 


ॐ बलरूपधृते नमः ।


ॐ सर्वकामवराय नमः ।


ॐ सर्वदाय नमः ।


ॐ सर्वतोमुखाय नमः ।


ॐ आकाशनिर्विरूपाय नमः ।


ॐ निपातिने नमः ।


ॐ अवशाय नमः ।


ॐ खगाय नमः ।


ॐ रौद्ररूपाय नमः ।


ॐ अंशवे नमः ॥ ३१० ॥


 


ॐ आदित्याय नमः ।


ॐ बहुरश्मये नमः ।


ॐ सुवर्चसिने नमः ।


ॐ वसुवेगाय नमः ।


ॐ महावेगाय नमः ।


ॐ मनोवेगाय नमः ।


ॐ निशाचराय नमः ।


ॐ सर्ववासिने नमः ।


ॐ श्रियावासिने नमः ।


ॐ उपदेशकराय नमः ॥ ३२० ॥


 


ॐ अकराय नमः ।


ॐ मुनये नमः ।


ॐ आत्मनिरालोकाय नमः ।


ॐ सम्भग्नाय नमः ।


ॐ सहस्रदाय नमः ।


ॐ पक्षिणे नमः ।


ॐ पक्षरूपाय नमः ।


ॐ अतिदीप्ताय नमः ।


ॐ विशाम्पतये नमः ।


ॐ उन्मादाय नमः ॥ ३३० ॥


 


ॐ मदनाय नमः ।


ॐ कामाय नमः ।


ॐ अश्वत्थाय नमः ।


ॐ अर्थकराय नमः ।


ॐ यशसे नमः ।


ॐ वामदेवाय नमः ।


ॐ वामाय नमः ।


ॐ प्राचे नमः ।


ॐ दक्षिणाय नमः ।


ॐ वामनाय नमः ॥ ३४० ॥


 


ॐ सिद्धयोगिने नमः ।


ॐ महर्शये नमः ।


ॐ सिद्धार्थाय नमः ।


ॐ सिद्धसाधकाय नमः ।


ॐ भिक्षवे नमः ।


ॐ भिक्षुरूपाय नमः ।


ॐ विपणाय नमः ।


ॐ मृदवे नमः ।


ॐ अव्ययाय नमः ।


ॐ महासेनाय नमः ॥ ३५० ॥


 


ॐ विशाखाय नमः ।


ॐ षष्टिभागाय नमः ।


ॐ गवां पतये नमः ।


ॐ वज्रहस्ताय नमः ।


ॐ विष्कम्भिने नमः ।


ॐ चमूस्तम्भनाय नमः ।


ॐ वृत्तावृत्तकराय नमः ।


ॐ तालाय नमः ।


ॐ मधवे नमः ।


ॐ मधुकलोचनाय नमः ॥ ३६० ॥


 


ॐ वाचस्पत्याय नमः ।


ॐ वाजसेनाय नमः ।


ॐ नित्यमाश्रितपूजिताय नमः ।


ॐ ब्रह्मचारिणे नमः ।


ॐ लोकचारिणे नमः ।


ॐ सर्वचारिणे नमः ।


ॐ विचारविदे नमः ।


ॐ ईशानाय नमः ।


ॐ ईश्वराय नमः ।


ॐ कालाय नमः ॥ ३७० ॥


 


ॐ निशाचारिणे नमः ।


ॐ पिनाकभृते नमः ।


ॐ निमित्तस्थाय नमः ।


ॐ निमित्ताय नमः ।


ॐ नन्दये नमः ।


ॐ नन्दिकराय नमः ।


ॐ हरये नमः ।


ॐ नन्दीश्वराय नमः ।


ॐ नन्दिने नमः ।


ॐ नन्दनाय नमः ॥ ३८० ॥


 


ॐ नन्दिवर्धनाय नमः ।


ॐ भगहारिणे नमः ।


ॐ निहन्त्रे नमः ।


ॐ कलाय नमः ।


ॐ ब्रह्मणे नमः ।


ॐ पितामहाय नमः ।


ॐ चतुर्मुखाय नमः ।


ॐ महालिङ्गाय नमः ।


ॐ चारुलिङ्गाय नमः ।


ॐ लिङ्गाध्याक्षाय नमः ॥ ३९० ॥


ॐ सुराध्यक्षाय नमः ।


ॐ योगाध्यक्षाय नमः ।


ॐ युगावहाय नमः ।


ॐ बीजाध्यक्षाय नमः ।


ॐ बीजकर्त्रे नमः ।


ॐ अध्यात्मानुगताय नमः ।


ॐ बलाय नमः ।


ॐ इतिहासाय नमः ।


ॐ सकल्पाय नमः ।


ॐ गौतमाय नमः ॥ ४०० ॥


 


ॐ निशाकराय नमः ।


ॐ दम्भाय नमः ।


ॐ अदम्भाय नमः ।


ॐ वैदम्भाय नमः ।


ॐ वश्याय नमः ।


ॐ वशकराय नमः ।


ॐ कलये नमः ।


ॐ लोककर्त्रे नमः ।


ॐ पशुपतये नमः ।


ॐ महाकर्त्रे नमः ॥ ४१० ॥


 


ॐ अनौषधाय नमः ।


ॐ अक्षराय नमः ।


ॐ परमाय ब्रह्मणे नमः ।


ॐ बलवते नमः ।


ॐ शक्राय नमः ।


ॐ नित्यै नमः ।


ॐ अनित्यै नमः ।


ॐ शुद्धात्मने नमः ।


ॐ शुद्धाय नमः ।


ॐ मान्याय नमः ॥ ४२० ॥


 


ॐ गतागताय नमः ।


ॐ बहुप्रसादाय नमः ।


ॐ सुस्वप्नाय नमः ।


ॐ दर्पणाय नमः ।


ॐ अमित्रजिते नमः ।


ॐ वेदकाराय नमः ।


ॐ मन्त्रकाराय नमः ।


ॐ विदुषे नमः ।


ॐ समरमर्दनाय नमः ।


ॐ महामेघनिवासिने नमः ॥ ४३० ॥


 


ॐ महाघोराय नमः ।


ॐ वशिने नमः ।


ॐ कराय नमः ।


ॐ अग्निज्वालाय नमः ।


ॐ महाज्वालाय नमः ।


ॐ अतिधूम्राय नमः ।


ॐ हुताय नमः ।


ॐ हविषे नमः ।


ॐ वृषणाय नमः ।


ॐ शङ्कराय नमः ॥ ४४० ॥


 


ॐ नित्यं वर्चस्विने नमः ।


ॐ धूमकेतनाय नमः ।


ॐ नीलाय नमः ।


ॐ अङ्गलुब्धाय नमः ।


ॐ शोभनाय नमः ।


ॐ निरवग्रहाय नमः ।


ॐ स्वस्तिदाय नमः ।


ॐ स्वस्तिभावाय नमः ।


ॐ भागिने नमः ।


ॐ भागकराय नमः ॥ ४५० ॥


 


ॐ लघवे नमः ।


ॐ उत्सङ्गाय नमः ।


ॐ महाङ्गाय नमः ।


ॐ महागर्भपरायणाय नमः ।


ॐ कृष्णवर्णाय नमः ।


ॐ सुवर्णाय नमः ।


ॐ सर्वदेहिनां इन्द्रियाय नमः ।


ॐ महापादाय नमः ।


ॐ महाहस्ताय नमः ।


ॐ महाकायाय नमः ॥ ४६० ॥


 


ॐ महायशसे नमः ।


ॐ महामूर्ध्ने नमः ।


ॐ महामात्राय नमः ।


ॐ महानेत्राय नमः ।


ॐ निशालयाय नमः ।


ॐ महान्तकाय नमः ।


ॐ महाकर्णाय नमः ।


ॐ महोष्ठाय नमः ।


ॐ महाहणवे नमः ।


ॐ महानासाय नमः ॥ ४७० ॥


 


ॐ महाकम्बवे नमः ।


ॐ महाग्रीवाय नमः ।


ॐ श्मशानभाजे नमः ।


ॐ महावक्षसे नमः ।


ॐ महोरस्काय नमः ।


ॐ अन्तरात्मने नमः ।


ॐ मृगालयाय नमः ।


ॐ लम्बनाय नमः ।


ॐ लम्बितोष्ठाय नमः ।


ॐ महामायाय नमः ॥ ४८० ॥


 


ॐ पयोनिधये नमः ।


ॐ महादन्ताय नमः ।


ॐ महादंष्ट्राय नमः ।


ॐ महजिह्वाय नमः ।


ॐ महामुखाय नमः ।


ॐ महानखाय नमः ।


ॐ महारोमाय नमः ।


ॐ महाकोशाय नमः ।


ॐ महाजटाय नमः ।


ॐ प्रसन्नाय नमः ॥ ४९० ॥


 


ॐ प्रसादाय नमः ।


ॐ प्रत्ययाय नमः ।


ॐ गिरिसाधनाय नमः ।


ॐ स्नेहनाय नमः ।


ॐ अस्नेहनाय नमः ।


ॐ अजिताय नमः ।


ॐ महामुनये नमः ।


ॐ वृक्षाकाराय नमः ।


ॐ वृक्षकेतवे नमः ।


ॐ अनलाय नमः ॥ ५०० ॥


 


ॐ वायुवाहनाय नमः ।


ॐ गण्डलिने नमः ।


ॐ मेरुधाम्ने नमः ।


ॐ देवाधिपतये नमः ।


ॐ अथर्वशीर्षाय नमः ।


ॐ सामास्याय नमः ।


ॐ ऋक्सहस्रामितेक्षणाय नमः ।


ॐ यजुः पाद भुजाय नमः ।


ॐ गुह्याय नमः ।


ॐ प्रकाशाय नमः ॥ ५१० ॥


 


ॐ जङ्गमाय नमः ।


ॐ अमोघार्थाय नमः ।


ॐ प्रसादाय नमः ।


ॐ अभिगम्याय नमः ।


ॐ सुदर्शनाय नमः ।


ॐ उपकाराय नमः ।


ॐ प्रियाय नमः ।


ॐ सर्वाय नमः ।


ॐ कनकाय नमः ।


ॐ कञ्चनच्छवये नमः ॥ ५२० ॥


ॐ नाभये नमः ।


ॐ नन्दिकराय नमः ।


ॐ भावाय नमः ।


ॐ पुष्करस्थापतये नमः ।


ॐ स्थिराय नमः ।


ॐ द्वादशाय नमः ।


ॐ त्रासनाय नमः ।


ॐ आद्याय नमः ।


ॐ यज्ञाय नमः ।


ॐ यज्ञसमाहिताय नमः ॥ ५३० ॥


 


ॐ नक्तं नमः ।


ॐ कलये नमः ।


ॐ कालाय नमः ।


ॐ मकराय नमः ।


ॐ कालपूजिताय नमः ।


ॐ सगणाय नमः ।


ॐ गणकाराय नमः ।


ॐ भूतवाहनसारथये नमः ।


ॐ भस्मशयाय नमः ।


ॐ भस्मगोप्त्रे नमः ॥ ५४० ॥


 


ॐ भस्मभूताय नमः ।


ॐ तरवे नमः ।


ॐ गणाय नमः ।


ॐ लोकपालाय नमः ।


ॐ अलोकाय नमः ।


ॐ महात्मने नमः ।


ॐ सर्वपूजिताय नमः ।


ॐ शुक्लाय नमः ।


ॐ त्रिशुक्लाय नमः ।


ॐ सम्पन्नाय नमः ॥ ५५० ॥


 


ॐ शुचये नमः ।


ॐ भूतनिषेविताय नमः ।


ॐ आश्रमस्थाय नमः ।


ॐ क्रियावस्थाय नमः ।


ॐ विश्वकर्ममतये नमः ।


ॐ वराय नमः ।


ॐ विशालशाखाय नमः ।


ॐ ताम्रोष्ठाय नमः ।


ॐ अम्बुजालाय नमः ।


ॐ सुनिश्चलाय नमः ॥ ५६० ॥


 


ॐ कपिलाय नमः ।


ॐ कपिशाय नमः ।


ॐ शुक्लाय नमः ।


ॐ अयुशे नमः ।


ॐ पराय नमः ।


ॐ अपराय नमः ।


ॐ गन्धर्वाय नमः ।


ॐ अदितये नमः ।


ॐ तार्क्ष्याय नमः ।


ॐ सुविज्ञेयाय नमः ॥ ५७० ॥


 


ऊँ सुशारदाय नमः ।


ऊँ परश्वधायुधाय नमः ।


ऊँ देवाय नमः ।


ऊँ अनुकारिणे नमः ।


ऊँ सुबान्धवाय नमः ।


ऊँ तुम्बवीणाय नमः ।


ऊँ महाक्रोधाय नमः ।


ऊँ ऊर्ध्वरेतसे नमः ।


ऊँ जलेशयाय नमः ।


ऊँ उग्राय नमः ।


 


ऊँ वंशकराय नमः ।


ऊँ वंशाय नमः ।


ऊँ वंशानादाय नमः ।


ऊँ अनिन्दिताय नमः ।


ऊँ सर्वांगरूपाय नमः ।


ऊँ मायाविने नमः ।


ऊँ सुहृदे नमः ।


ऊँ अनिलाय नमः ।


ऊँ अनलाय नमः ।


ऊँ बन्धनाय नमः ।


 


ऊँ बन्धकर्त्रे नमः ।


ऊँ सुवन्धनविमोचनाय नमः ।


ऊँ सयज्ञयारये नमः ।


ऊँ सकामारये नमः ।


ऊँ महाद्रष्टाय नमः ।


ऊँ महायुधाय नमः ।


ऊँ बहुधानिन्दिताय नमः ।


ऊँ शर्वाय नमः ।


ऊँ शंकराय नमः ।


ऊँ शं कराय नमः ।


ऊँ अधनाय नमः ॥ ६०० ॥


 


ऊँ अमरेशाय नमः ।


ऊँ महादेवाय नमः ।


ऊँ विश्वदेवाय नमः ।


ऊँ सुरारिघ्ने नमः ।


ऊँ अहिर्बुद्धिन्याय नमः । 


ऊँ अनिलाभाय नमः ।


ऊँ चेकितानाय नमः ।


ऊँ हविषे नमः ।


ऊँ अजैकपादे नमः ।


ऊँ कापालिने नमः । 


 


ऊँ त्रिशंकवे नमः ।


ऊँ अजिताय नमः ।


ऊँ शिवाय नमः ।


ऊँ धन्वन्तरये नमः ।


ऊँ धूमकेतवे नमः । 


ऊँ स्कन्दाय नमः ।


ऊँ वैश्रवणाय नमः ।


ऊँ धात्रे नमः ।


ऊँ शक्राय नमः । 


ऊँ विष्णवे नमः ।


 


ऊँ मित्राय नमः ।


ऊँ त्वष्ट्रे नमः ।


ऊँ ध्रुवाय नमः ।


ऊँ धराय नमः ।


ऊँ प्रभावाय नमः । 


ऊँ सर्वगोवायवे नमः ।


ऊँ अर्यम्णे नमः ।


ऊँ सवित्रे नमः ।


ऊँ रवये नमः ।


ऊँ उषंगवे नमः । 


 


ऊँ विधात्रे नमः ।


ऊँ मानधात्रे नमः ।


ऊँ भूतवाहनाय नमः ।


ऊँ विभवे नमः ।


ऊँ वर्णविभाविने नमः ।


ऊँ सर्वकामगुणवाहनाय नमः ।


ऊँ पद्मनाभाय नमः ।


ऊँ महागर्भाय नमः ।


चन्द्रवक्त्राय नमः ।


ऊँ अनिलाय नमः ।


 


ऊँ अनलाय नमः ।


ऊँ बलवते नमः ।


ऊँ उपशान्ताय नमः ।


ऊँ पुराणाय नमः ।


ऊँ पुण्यचञ्चवे नमः ।


ऊँ ईरूपाय नमः ।


ऊँ कुरूकर्त्रे नमः ।


ऊँ कुरूवासिने नमः ।


ऊँ कुरूभूताय नमः ।


ऊँ गुणौषधाय नमः ॥ ६५० ॥


 


ऊँ सर्वाशयाय नमः ।


ऊँ दर्भचारिणे नमः ।


ऊँ सर्वप्राणिपतये नमः ।


ऊँ देवदेवाय नमः ।


ऊँ सुखासक्ताय नमः ।


ऊँ सत स्वरूपाय नमः ।


ऊँ असत् रूपाय नमः ।


ऊँ सर्वरत्नविदे नमः ।


ऊँ कैलाशगिरिवासने नमः ।


ऊँ हिमवद्गिरिसंश्रयाय नमः ।


 


ऊँ कूलहारिणे नमः ।


ऊँ कुलकर्त्रे नमः ।


ऊँ बहुविद्याय नमः ।


ऊँ बहुप्रदाय नमः ।


ऊँ वणिजाय नमः ।


ऊँ वर्धकिने नमः ।


ऊँ वृक्षाय नमः ।


ऊँ बकुलाय नमः ।


ऊँ चंदनाय नमः ।


ऊँ छदाय नमः ।


 


ऊँ सारग्रीवाय नमः ।


ऊँ महाजत्रवे नमः ।


ऊँ अलोलाय नमः ।


ऊँ महौषधाय नमः ।


ऊँ सिद्धार्थकारिणे नमः ।


ऊँ छन्दोव्याकरणोत्तर-सिद्धार्थाय नमः ।


ऊँ सिंहनादाय नमः ।


ऊँ सिंहद्रंष्टाय नमः ।


ऊँ सिंहगाय नमः ।


ऊँ सिंहवाहनाय नमः ।


 


ऊँ प्रभावात्मने नमः ।


ऊँ जगतकालस्थालाय नमः ।


ऊँ लोकहिताय नमः ।


ऊँ तरवे नमः ।


ऊँ सारंगाय नमः ।


ऊँ नवचक्रांगाय नमः ।


ऊँ केतुमालिने नमः ।


ऊँ सभावनाय नमः ।


ऊँ भूतालयाय नमः ।


ऊँ भूतपतये नमः ।


 


ऊँ अहोरात्राय नमः ।


ऊँ अनिन्दिताय नमः ।


ऊँ सर्वभूतवाहित्रे नमः ।


ऊँ सर्वभूतनिलयाय नमः ।


ऊँ विभवे नमः ।


ऊँ भवाय नमः ।


ऊँ अमोघाय नमः ।


ऊँ संयताय नमः ।


ऊँ अश्वाय नमः ।


ऊँ भोजनाय नमः ॥ ७००॥


 


ऊँ प्राणधारणाय नमः ।


ऊँ धृतिमते नमः ।


ऊँ मतिमते नमः ।


ऊँ दक्षाय नमःऊँ सत्कृयाय नमः ।


ऊँ युगाधिपाय नमः ।


ऊँ गोपाल्यै नमः ।


ऊँ गोपतये नमः ।


ऊँ ग्रामाय नमः ।


ऊँ गोचर्मवसनाय नमः ।


ऊँ हरये नमः ।


 


ऊँ हिरण्यबाहवे नमः ।


ऊँ प्रवेशिनांगुहापालाय नमः ।


ऊँ प्रकृष्टारये नमः ।


ऊँ महाहर्षाय नमः ।


ऊँ जितकामाय नमः ।


ऊँ जितेन्द्रियाय नमः ।


ऊँ गांधाराय नमः ।


ऊँ सुवासाय नमः ।


ऊँ तपःसक्ताय नमः ।


ऊँ रतये नमः ।


 


ऊँ नराय नमः ।


ऊँ महागीताय नमः ।


ऊँ महानृत्याय नमः ।


ऊँ अप्सरोगणसेविताय नमः ।


ऊँ महाकेतवे नमः ।


ऊँ महाधातवे नमः ।


ऊँ नैकसानुचराय नमः ।


ऊँ चलाय नमः ।


ऊँ आवेदनीयाय नमः ।


ऊँ आदेशाय नमः ।


 


ऊँ सर्वगंधसुखावहाय नमः ।


ऊँ तोरणाय नमः ।


ऊँ तारणाय नमः ।


ऊँ वाताय नमः ।


ऊँ परिधये नमः ।


ऊँ पतिखेचराय नमः ।


ऊँ संयोगवर्धनाय नमः ।


ऊँ वृद्धाय नमः ।


ऊँ गुणाधिकाय नमः ।


ऊँ अतिवृद्धाय नमः ।


 


ऊँ नित्यात्मसहायाय नमः ।


ऊँ देवासुरपतये नमः ।


ऊँ पत्ये नमः ।


ऊँ युक्ताय नमः ।


ऊँ युक्तबाहवे नमः ।


ऊँ दिविसुपर्वदेवाय नमः ।


ऊँ आषाढाय नमः ।


ऊँ सुषाढ़ाय नमः ।


ऊँ ध्रुवाय नमः ॥ ७५० ॥


 


ऊँ हरिणाय नमः ।


ऊँ हराय नमः ।


ऊँ आवर्तमानवपुषे नमः ।


ऊँ वसुश्रेष्ठाय नमः ।


ऊँ महापथाय नमः ।


ऊँ विमर्षशिरोहारिणे नमः ।


ऊँ सर्वलक्षणलक्षिताय नमः ।


ऊँ अक्षरथयोगिने नमः ।


ऊँ सर्वयोगिने नमः ।


ऊँ महाबलाय नमः ।


 


ऊँ समाम्नायाय नमः ।


ऊँ असाम्नायाय नमः ।


ऊँ तीर्थदेवाय नमः ।


ऊँ महारथाय नमः ।


ऊँ निर्जीवाय नमः ।


ऊँ जीवनाय नमः ।


ऊँ मंत्राय नमः ।


ऊँ शुभाक्षाय नमः ।


ऊँ बहुकर्कशाय नमः ।


ऊँ रत्नप्रभूताय नमः ।


 


ऊँ रत्नांगाय नमः ।


ऊँ महार्णवनिपानविदे नमः ।


ऊँ मूलाय नमः ।


ऊँ विशालाय नमः ।


ऊँ अमृताय नमः ।


ऊँ व्यक्ताव्यवक्ताय नमः ।


ऊँ तपोनिधये नमः ।


ऊँ आरोहणाय नमः ।


ऊँ अधिरोहाय नमः ।


ऊँ शीलधारिणे नमः ।


 


ऊँ महायशसे नमः ।


ऊँ सेनाकल्पाय नमः ।


ऊँ महाकल्पाय नमः ।


ऊँ योगाय नमः ।


ऊँ युगकराय नमः ।


ऊँ हरये नमः ।


ऊँ युगरूपाय नमः ।


ऊँ महारूपाय नमः ।


ऊँ महानागहतकाय नमः ।


ऊँ अवधाय नमः ।


 


ऊँ न्यायनिर्वपणाय नमः ।


ऊँ पादाय नमः ।


ऊँ पण्डिताय नमः ।


ऊँ अचलोपमाय नमः ।


ऊँ बहुमालाय नमः ।


ऊँ महामालाय नमः ।


ऊँ शशिहरसुलोचनाय नमः ।


ऊँ विस्तारलवणकूपाय नमः ।


ऊँ त्रिगुणाय नमः ।


ऊँ सफलोदयाय नमः ॥ ८०० ॥


 


ऊँ त्रिलोचनाय नमः ।


ऊँ विषण्डागाय नमः ।


ऊँ मणिविद्धाय नमः ।


ऊँ जटाधराय नमः ।


ऊँ बिन्दवे नमः ।


ऊँ विसर्गाय नमः ।


ऊँ सुमुखाय नमः ।


ऊँ शराय नमः ।


ऊँ सर्वायुधाय नमः ।


ऊँ सहाय नमः ।


 


ऊँ सहाय नमः ।


ऊँ निवेदनाय नमः ।


ऊँ सुखाजाताय नमः ।


ऊँ सुगन्धराय नमः ।


ऊँ महाधनुषे नमः ।


ऊँ गंधपालिभगवते नमः । 


ऊँ सर्वकर्मोत्थानाय नमः ।


ऊँ मन्थानबहुलवायवे नमः ।


ऊँ सकलाय नमः ।


ऊँ सर्वलोचनाय नमः ।


 


ऊँ तलस्तालाय नमः ।


ऊँ करस्थालिने नमः ।


ऊँ ऊर्ध्वसंहननाय नमः ।


ऊँ महते नमः ।


ऊँ छात्राय नमः ।


ऊँ सुच्छत्राय नमः ।


ऊँ विख्यातलोकाय नमः ।


ऊँ सर्वाश्रयक्रमाय नमः ।


ऊँ मुण्डाय नमः ।


ऊँ विरूपाय नमः ।


 


ऊँ विकृताय नमः ।


ऊँ दण्डिने नमः ।


ऊँ कुदण्डिने नमः ।


ऊँ विकुर्वणाय नमः ।


ऊँ हर्यक्षाय नमः ।


ऊँ ककुभाय नमः ।


ऊँ वज्रिणे नमः ।


ऊँ शतजिह्वाय नमः ।


ऊँ सहस्रपदे नमः ।


ऊँ देवेन्द्राय नमः ।


 


ऊँ सर्वदेवमयाय नमः ।


ऊँ गुरवे नमः ।


ऊँ सहस्रबाहवे नमः ।


ऊँ सर्वांगाय नमः ।


ऊँ शरण्याय नमः ।


ऊँ सर्वलोककृते नमः ।


ऊँ पवित्राय नमः ।


ऊँ त्रिककुन्मंत्राय नमः ।


ऊँ कनिष्ठाय नमः ।


ऊँ कृष्णपिंगलाय नमः ॥ ८५० ॥


 


ऊँ ब्रह्मदण्डविनिर्मात्रे नमः ।


ऊँ शतघ्नीपाशशक्तिमते नमः ।


ऊँ पद्मगर्भाय नमः ।


ऊँ महागर्भाय नमः ।


ऊँ ब्रह्मगर्भाय नमः ।


ऊँ जलोद्भावाय नमः ।


ऊँ गभस्तये नमः ।


ऊँ ब्रह्मकृते नमः ।


ऊँ ब्रह्मिणे नमः ।


ऊँ ब्रह्मविदे नमः ।


 


ऊँ ब्राह्मणाय नमः ।


ऊँ गतये नमः ।


ऊँ अनंतरूपाय नमः ।


ऊँ नैकात्मने नमः ।


ऊँ स्वयंभुवतिग्मतेजसे नमः ।


ऊँ उर्ध्वगात्मने नमः ।


ऊँ पशुपतये नमः ।


ऊँ वातरंहसे नमः ।


ऊँ मनोजवाय नमः ।


ऊँ चंदनिने नमः ।


 


ऊँ पद्मनालाग्राय नमः ।


ऊँ सुरभ्युत्तारणाय नमः ।


ऊँ नराय नमः ।


ऊँ कर्णिकारमहास्रग्विणमे नमः ।


ऊँ नीलमौलये नमः ।


ऊँ पिनाकधृषे नमः ।


ऊँ उमापतये नमः ।


ऊँ उमाकान्ताय नमः ।


ऊँ जाह्नवीधृषे नमः ।


ऊँ उमादवाय नमः ।


 


ऊँ वरवराहाय नमः ।


ऊँ वरदाय नमः ।


ऊँ वरेण्याय नमः ।


ऊँ सुमहास्वनाय नमः ।


ऊँ महाप्रसादाय नमः ।


ऊँ दमनाय नमः ।


ऊँ शत्रुघ्ने नमः ।


ऊँ श्वेतपिंगलाय नमः ।


ऊँ पीतात्मने नमः ।


ऊँ परमात्मने नमः ।


 


ऊँ प्रयतात्मने नमः ।


ऊँ प्रधानधृषे नमः ।


ऊँ सर्वपार्श्वमुखाय नमः ।


ऊँ त्रक्षाय नमः ।


ऊँ धर्मसाधारणवराय नमः ।


ऊँ चराचरात्मने नमः ।


ऊँ सूक्ष्मात्मने नमः ।


ऊँ अमृतगोवृषेश्वराय नमः ।


ऊँ साध्यर्षये नमः ।


ऊँ आदित्यवसवे नमः ॥ ९०० ॥


 


ऊँ विवस्वत्सवित्रमृताय नमः ।


ऊँ व्यासाय नमः ।


ऊँ सर्गसुसंक्षेपविस्तराय नमः ।


ऊँ पर्ययोनराय नमः ।


ऊँ ऋतवे नमः ।


ऊँ संवत्सराय नमः ।


ऊँ मासाय नमः ।


ऊँ पक्षाय नमः ।


ऊँ संख्यासमापनाय नमः ।


ऊँ कलायै नमः ।


 


ऊँ काष्ठायै नमः ।


ऊँ लवेभ्यो नमः ।


ऊँ मात्रेभ्यो नमः ।


ऊँ मुहूर्ताहःक्षपाभ्यो नमः ।


ऊँ क्षणेभ्यो नमः ।


ऊँ विश्वक्षेत्राय नमः ।


ऊँ प्रजाबीजाय नमः ।


ऊँ लिंगाय नमः ।


ऊँ आद्यनिर्गमाय नमः ।


ऊँ सत् स्वरूपाय नमः ।


 


ऊँ असत् रूपाय नमः ।


ऊँ व्यक्ताय नमः ।


ऊँ अव्यक्ताय नमः ।


ऊँ पित्रे नमः । ऊँ मात्रे नमः ।


ऊँ पितामहाय नमः ।


ऊँ स्वर्गद्वाराय नमः ।


ऊँ प्रजाद्वाराय नमः ।


ऊँ मोक्षद्वाराय नमः ।


ऊँ त्रिविष्टपाय नमः ।


ऊँ निर्वाणाय नमः ।


 


ऊँ ह्लादनाय नमः ।


ऊँ ब्रह्मलोकाय नमः ।


ऊँ परागतये नमः ।


ऊँ देवासुरविनिर्मात्रे नमः ।


ऊँ देवासुरपरायणाय नमः ।


ऊँ देवासुरगुरूवे नमः ।


ऊँ देवाय नमः ।


ऊँ देवासुरनमस्कृताय नमः ।


ऊँ देवासुरमहामात्राय नमः ।


ऊँ देवासुरमहामात्राय नमः ।


 


ऊँ देवासुरगणाश्रयाय नमः ।


ऊँ देवासुरगणाध्यक्षाय नमः ।


ऊँ देवासुरगणाग्रण्ये नमः ।


ऊँ देवातिदेवाय नमः ।


ऊँ देवर्षये नमः ।


ऊँ देवासुरवरप्रदाय नमः ।


ऊँ विश्वाय नमः ।


ऊँ देवासुरमहेश्वराय नमः ।


ऊँ सर्वदेवमयाय नमः ॥ ९५० ॥


 


ऊँ अचिंत्याय नमः ।


ऊँ देवात्मने नमः ।


ऊँ आत्मसंबवाय नमः ।


ऊँ उद्भिदे नमः ।


ऊँ त्रिविक्रमाय नमः ।


ऊँ वैद्याय नमः ।


ऊँ विरजाय नमः ।


ऊँ नीरजाय नमः ।


ऊँ अमराय नमः ।


ऊँ इड्याय नमः ।


 


ऊँ हस्तीश्वराय नमः ।


ऊँ व्याघ्राय नमः ।


ऊँ देवसिंहाय नमः ।


ऊँ नरर्षभाय नमः ।


ऊँ विभुदाय नमः ।


ऊँ अग्रवराय नमः ।


ऊँ सूक्ष्माय नमः ।


ऊँ सर्वदेवाय नमः ।


ऊँ तपोमयाय नमः ।


ऊँ सुयुक्ताय नमः ।


 


ऊँ शोभनाय नमः ।


ऊँ वज्रिणे नमः ।


ऊँ प्रासानाम्प्रभवाय नमः ।


ऊँ अव्ययाय नमः ।


ऊँ गुहाय नमः ।


ऊँ कान्ताय नमः ।


ऊँ निजसर्गाय नमः ।


ऊँ पवित्राय नमः ।


ऊँ सर्वपावनाय नमः ।


ऊँ श्रृंगिणे नमः ।


 


ऊँ श्रृंगप्रियाय नमः ।


ऊँ बभ्रवे नमः ।


ऊँ राजराजाय नमः ।


ऊँ निरामयाय नमः ।


ऊँ अभिरामाय नमः ।


ऊँ सुरगणाय नमः ।


ऊँ विरामाय नमः ।


ऊँ सर्वसाधनाय नमः ।


ऊँ ललाटाक्षाय नमः ।


ऊँ विश्वदेवाय नमः ।


 


ऊँ हरिणाय नमः ।


ऊँ ब्रह्मवर्चसे नमः ।


ऊँ स्थावरपतये नमः ।


ऊँ नियमेन्द्रियवर्धनाय नमः ।


ऊँ सिद्धार्थाय नमः ।


ऊँ सिद्धभूतार्थाय नमः ।


ऊँ अचिन्ताय नमः ।


ऊँ सत्यव्रताय नमः ।


ऊँ शुचये नमः ।


ऊँ व्रताधिपाय नमः ॥ १००० ॥


 


ऊँ पराय नमः ।


ऊँ ब्रह्मणे नमः ।


ऊँ भक्तानांपरमागतये नमः ।


ऊँ विमुक्ताय नमः ।


ऊँ मुक्ततेजसे नमः ।


ऊँ श्रीमते नमः ।


ऊँ श्रीवर्धनाय नमः ।


ऊँ श्री जगते नमः ॥ १००८ ॥


कोई टिप्पणी नहीं:

Featured Post

मंगलवार विशेष :पंचाग एवँ राशिफल

 🙏🏻 हर हर महादेव🙏🏻  🌞 *~ वैदिक पंचांग ~* 🌞  🌤️ *दिनांक - 04 मार्च 2025* 🌤️ *दिन - मंगलवार* 🌤️ *विक्रम संवत - 2081* 🌤️ *शक संवत -...